A 980-46 Nṛtyeśvarakavaca
Manuscript culture infobox
Filmed in: A 980/46
Title: Nṛtyeśvarakavaca
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 980-46
Inventory No. New
Title Nṛtyeśvarakavaca
Remarks ascribed to Uḍḍāmaratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, loose
State complete
Size 24.7 x 10.6 cm
Folios 5
Lines per Folio 5
Foliation figures on the verso, in the upper left-hand margin under the abbreviation nṛ. ka and in the lower right-hand margin under the word devī
Date of Copying ŚS1719
Place of Deposit NAK
Accession No. 3/25
Manuscript Features
Nṛtyeśvarakavaca, the 18th paṭala of the Uḍḍāmaratantra is copied in this manuscript.
There are some kūṭākṣaras in this manuscript.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ namaḥ śrīnṛtyanāthāya ||
pārvaty uvāca ||
oṃ eiṃ hrīṃ śrīṃ khphreṃ hmauṃ hrīṃ
devadeva mahādeva sarvvadevottamottama ||
nṛtyanāthasya kavacaṃ kathayasva mahāprabho || ||
śrīmahādeva uvāca ||
śṛṇu devi pravakṣyāmi yat tvayāhaṃ pracoditā ||
kavavaṃ nṛtyanāthasya śrūyatāṃ mama bhāṣitaṃ || (fol. 1v1–5)
End
sarvvapāpapraśamanaṃ sarvvarogaharaṃ paraṃ ||
sarvvakāryyaṃ ca siddhyarthaṃ sarvvopadravanāśanaṃ ||
dhanadhānyasutānāṃ ca bhūmistrīyaṃtraprāptiṣu ||
nṛtyakāryyaṃ ca siddhyarthaṃ yaścāt (!) svargaparaṃ yayau ||
sarvvapāpavinirmuktaṃ śivalokaṃ sa gacchati || || (fol. 5r3–5v1)
Colophon
iti uḍḍāmarataṃtre yogaśāstre śrīharagaurīsamvāde aṣṭādaśapaṭale śrīnṛtyeśvarakavacaṃ saṃpūrṇaṃ || ||
khecarendughane 1719 śāke enabhasthe (!) divasya tau ||
navamyāṃ candraje vāre śivoktaṃ kavacaṃ varaṃ ||
śrīmad dayānidhiprītyai likhitaṃ || śubhaṃ || (fol. 5v1–5)
Microfilm Details
Reel No. A 980/46
Date of Filming 10-02-1985
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks = B 538/36
Catalogued by RT
Date 17-08-2006