A 980-46 Nṛtyeśvarakavaca

Template:NR

Manuscript culture infobox

Filmed in: A 980/46
Title: Nṛtyeśvarakavaca
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 980-46

Inventory No. New

Title Nṛtyeśvarakavaca

Remarks ascribed to Uḍḍāmaratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State complete

Size 24.7 x 10.6 cm

Folios 5

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nṛ. ka and in the lower right-hand margin under the word devī

Date of Copying ŚS1719

Place of Deposit NAK

Accession No. 3/25

Manuscript Features

Nṛtyeśvarakavaca, the 18th paṭala of the Uḍḍāmaratantra is copied in this manuscript.

There are some kūṭākṣaras in this manuscript.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namaḥ śrīnṛtyanāthāya ||

pārvaty uvāca ||

oṃ eiṃ hrīṃ śrīṃ khphreṃ hmauṃ hrīṃ

devadeva mahādeva sarvvadevottamottama ||

nṛtyanāthasya kavacaṃ kathayasva mahāprabho || ||

śrīmahādeva uvāca ||

śṛṇu devi pravakṣyāmi yat tvayāhaṃ pracoditā ||

kavavaṃ nṛtyanāthasya śrūyatāṃ mama bhāṣitaṃ || (fol. 1v1–5)

End

sarvvapāpapraśamanaṃ sarvvarogaharaṃ paraṃ ||

sarvvakāryyaṃ ca siddhyarthaṃ sarvvopadravanāśanaṃ ||

dhanadhānyasutānāṃ ca bhūmistrīyaṃtraprāptiṣu ||

nṛtyakāryyaṃ ca siddhyarthaṃ yaścāt (!) svargaparaṃ yayau ||

sarvvapāpavinirmuktaṃ śivalokaṃ sa gacchati || || (fol. 5r3–5v1)

Colophon

iti uḍḍāmarataṃtre yogaśāstre śrīharagaurīsamvāde aṣṭādaśapaṭale śrīnṛtyeśvarakavacaṃ saṃpūrṇaṃ || ||

khecarendughane 1719 śāke enabhasthe (!) divasya tau ||

navamyāṃ candraje vāre śivoktaṃ kavacaṃ varaṃ ||

śrīmad dayānidhiprītyai likhitaṃ || śubhaṃ || (fol. 5v1–5)

Microfilm Details

Reel No. A 980/46

Date of Filming 10-02-1985

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks = B 538/36

Catalogued by RT

Date 17-08-2006